• NCERT Solutions
  • RD Sharma
    • RD Sharma Class 12 Solutions
    • RD Sharma Class 11 Solutions Free PDF Download
    • RD Sharma Class 10 Solutions
    • RD Sharma Class 9 Solutions
    • RD Sharma Class 8 Solutions
    • RD Sharma Class 7 Solutions
    • RD Sharma Class 6 Solutions
  • Class 12
    • Class 12 Science
      • NCERT Solutions for Class 12 Maths
      • NCERT Solutions for Class 12 Physics
      • NCERT Solutions for Class 12 Chemistry
      • NCERT Solutions for Class 12 Biology
      • NCERT Solutions for Class 12 Economics
      • NCERT Solutions for Class 12 Computer Science (Python)
      • NCERT Solutions for Class 12 Computer Science (C++)
      • NCERT Solutions for Class 12 English
      • NCERT Solutions for Class 12 Hindi
    • Class 12 Commerce
      • NCERT Solutions for Class 12 Maths
      • NCERT Solutions for Class 12 Business Studies
      • NCERT Solutions for Class 12 Accountancy
      • NCERT Solutions for Class 12 Micro Economics
      • NCERT Solutions for Class 12 Macro Economics
      • NCERT Solutions for Class 12 Entrepreneurship
    • Class 12 Humanities
      • NCERT Solutions for Class 12 History
      • NCERT Solutions for Class 12 Political Science
      • NCERT Solutions for Class 12 Economics
      • NCERT Solutions for Class 12 Sociology
      • NCERT Solutions for Class 12 Psychology
  • Class 11
    • Class 11 Science
      • NCERT Solutions for Class 11 Maths
      • NCERT Solutions for Class 11 Physics
      • NCERT Solutions for Class 11 Chemistry
      • NCERT Solutions for Class 11 Biology
      • NCERT Solutions for Class 11 Economics
      • NCERT Solutions for Class 11 Computer Science (Python)
      • NCERT Solutions for Class 11 English
      • NCERT Solutions for Class 11 Hindi
    • Class 11 Commerce
      • NCERT Solutions for Class 11 Maths
      • NCERT Solutions for Class 11 Business Studies
      • NCERT Solutions for Class 11 Accountancy
      • NCERT Solutions for Class 11 Economics
      • NCERT Solutions for Class 11 Entrepreneurship
    • Class 11 Humanities
      • NCERT Solutions for Class 11 Psychology
      • NCERT Solutions for Class 11 Political Science
      • NCERT Solutions for Class 11 Economics
      • NCERT Solutions for Class 11 Indian Economic Development
  • Class 10
    • NCERT Solutions for Class 10 Maths
    • NCERT Solutions for Class 10 Science
    • NCERT Solutions for Class 10 Social Science
    • NCERT Solutions for Class 10 English
    • NCERT Solutions For Class 10 Hindi Sanchayan
    • NCERT Solutions For Class 10 Hindi Sparsh
    • NCERT Solutions For Class 10 Hindi Kshitiz
    • NCERT Solutions For Class 10 Hindi Kritika
    • NCERT Solutions for Class 10 Sanskrit
    • NCERT Solutions for Class 10 Foundation of Information Technology
  • Class 9
    • NCERT Solutions for Class 9 Maths
    • NCERT Solutions for Class 9 Science
    • NCERT Solutions for Class 9 Social Science
    • NCERT Solutions for Class 9 English
    • NCERT Solutions for Class 9 Hindi
    • NCERT Solutions for Class 9 Sanskrit
    • NCERT Solutions for Class 9 Foundation of IT
  • CBSE Sample Papers
    • Previous Year Question Papers
    • CBSE Topper Answer Sheet
    • CBSE Sample Papers for Class 12
    • CBSE Sample Papers for Class 11
    • CBSE Sample Papers for Class 10
    • CBSE Sample Papers for Class 9
    • CBSE Sample Papers Class 8
    • CBSE Sample Papers Class 7
    • CBSE Sample Papers Class 6
  • Textbook Solutions
    • Lakhmir Singh
    • Lakhmir Singh Class 10 Physics
    • Lakhmir Singh Class 10 Chemistry
    • Lakhmir Singh Class 10 Biology
    • Lakhmir Singh Class 9 Physics
    • Lakhmir Singh Class 9 Chemistry
    • PS Verma and VK Agarwal Biology Class 9 Solutions
    • Lakhmir Singh Science Class 8 Solutions

Chaitanya learning

NCERT Solutions for Class 6, 7, 8, 9, 10, 11 and 12

CBSE Class 12 Sanskrit पत्र-लेखनम्

August 3, 2019 by Sastry CBSE

CBSE Class 12 Sanskrit पत्र-लेखनम्

1. धर्मेन्द्रकुमारः अम्बालानगरतः पूज्यं पितरं पत्रं लिखति यत् सः मासिकं व्ययं कुशलतया करोति अतः अस्मिन् मासे धनं न प्रेषणीयम्। मञ्जूषातः पदानि नीत्वा पत्रं सम्पूरयतु भवान् (1/2 x 10 = 5)

अम्बालानगरतः
(i) ………………..
दिनांङ्कः 24.05.20…..

पूजनीयाः (ii) …………
सादरं प्रणतयः
उभयत्र कुशलं वितनोतु विधाता। अधिगतं (iii) ……….. पत्रम्। इह मासे मम कृते किमपि मासिकं धनं न प्रेषणीयम्। अस्मिन् (iv) …………….. मया स्वयमेव किञ्चत् कार्यं कृत्वा धनोपार्जनं कृतम्। धनस्य जीवने महती (v) …………… वर्तते। सर्वे गुणाः धनाश्रिताः। निर्धनस्य न कोऽपि मित्रं भवति। यस्य समीपे धनं, तस्यैव सर्वे (vi) …………… कुर्वन्ति। निर्धनता तु अभिशापः अस्ति। धर्मार्थकाममोक्षेषु (vii) …………… प्राधान्यं वर्तते। अतः अहं स्व मासिकं व्ययं अति कुशलतया करोमि, धनस्य (viii) …………….. स्वस्यैव हानिर्विद्यते। अधिकेन किम्? मातृचरणेषु सादरं (ix) …………. अन्येभ्यः मंगलकामनाः सन्तु। पत्रोत्तरं शीघ्रं देयम्।

भवत्क: आत्मजः
(x) ……….. .

मजूषा – श्रीमती, प्रणामाः, धर्मेन्द्रकुमारः, उपयोगिता, हरियाणा प्रदेशः, मासे, अर्थस्य, पितृपादाः, आदरं, अपव्ययः।
उत्तर:
(i) हरियाणा प्रदेशः (ii) पितृपादाः (iii) श्रीमतां (ii) मासे (v) उपयोगिता (vi) आदरं (vii) अर्थस्य (viii) अपव्यय: (ix) प्रणामाः (x) धर्मेन्द्रकुमारः

2. सुनीलः पूज्यमात्रे पत्रं लिखति यत् सः मनोयोगेन पठति अतः सा तस्य चिन्तां न करोतु। इदं विषयम् अङ्गीकृत्य मजूषायाः सहायता इदं पत्रं सम्यक्तया सम्पूरयत (4 x 10 = 5)

(i) …………..
बिहार प्रदेशः
दिनाङ्कः 12.05.20…..

पूजनीये मातः!
(ii) ………
अत्र (iii) ……………… तत्रास्तु। अद्यैव सम्प्राप्तं भवत्याः स्नेहपूर्ण पत्रम्, यत् पठित्वा (ii) …………….. मे हृदयम्। भो मातः! भवती मम पठनविषये कामपि (v) …………. न करोतु। अत्र छात्रावासे सर्वेऽपि छात्रा: मम सहयोगिनः सन्ति। मम (vi) ……….. न कापि बाधा वर्तते। अस्माकं महाविद्यालये सर्वेऽपि (vii) ……….. अति अनुभविनः स्वविषयेषु पारंगताश्च सन्ति। ते अस्मान् साधु रूपेण अध्यापयन्ति। एतदतिरिक्तं अहं पूर्ण-मनोयोगेन (viii) ………… करोमि। सर्वेऽपि विषयाः प्रायेण अवधानपूर्वकं मया सज्जीकृताः। अध्ययने मे मनः अति रमते। अन्यत् सर्वं कुशलम्। पितृपादानां (ix) ……………….. में प्रणामाः। भ्रातृवर्येभ्यः स्मरणम्। पत्रम् अवश्यं लेखनीयम्।

भवदाज्ञाकारी पुत्रः
(x)……………… .

मञ्जूषा – चिन्ता, प्राध्यापकाः, चरणकमलेषु, सुनीलः, पटनानगरतः, अध्ययनं, सादरं प्रणामाः, प्रफुल्लितं, कुशलं, अध्ययने।
उत्तर:
(i) पटनानगरत: (ii) सादरं प्रणामाः (iii) कुशलं (iv) प्रफुल्लितं (v) चिन्ता (vi) अध्ययने (vii) प्राध्यापकाः (viii) अध्ययनं (ix) चरणकमलेषु (x) सुनीलः

3. राजेन्द्रः रांचीनगरात् सुहृदयवरं सुभाष पत्रं लिखति यत्र सः वाराणसी नगरस्य वैशिष्ट्यं वर्णयित्वा तत्र आगमनाय मित्रं प्रार्थयति। अधोदत्तायाः मञ्जूषायाः सहायतया इदं पत्रं सम्पूर्य लिखतु भवान् (1/2 x 10 = 5)

(i) …………………
दिनाङ्कः 06.06.20…..

सुहप्रवर सुभाष!
(ii) …………….
अद्यैव भवतः पत्रं सम्प्राप्तम्। सर्वं कुशलं ज्ञात्वा (iii) …………… । अहमद्यत्वे वाराणसी नगरे निवसामि। इदं प्रसिद्ध (iv) ………….. अस्ति। इदं नगरं (v) ………………. तटे अवस्थितमस्ति। अत्र रम्याणि मन्दिराणि सन्ति। अत्र तु मरणमपि (vi) …………….. भवति। अत्र हिन्दूविश्वविद्यालय: दर्शनीय स्थानमस्ति। अस्य प्राचीनं नाम (vii) …………… अस्ति। इयं नगरी (viii) …………….. वर्तते। भवानपि अवकाशे अत्र अवश्यमेव आगच्छतु। (ix) …………. शीघ्रं देयम्।

(x) ……….. ,
राजेन्द्रः

मञ्जूषा – भवदीयः प्रियसुहृद्, काशी, गङ्गायाः, पत्रोत्तरं, रांचीनगरात्, अतिप्राचीना, तीर्थस्थानम्, सप्रेम नमस्ते, प्रसन्नोऽस्मि, मोक्षदायकं
उत्तर:
(i) रांचीनगरात् (ii) सप्रेम नमस्ते (iii) प्रसन्नोऽस्मि (iv) तीर्थस्थानम् (v) गङ्गायाः (vi) मोक्षदायकं (vii) काशी (vii) अतिप्राचीना (ix) पत्रोत्तरं (x) भवदीय: प्रियसुहृद्

4. चण्डीगढतेः प्रमोदकुमारः मित्राय राकेशाय लिखिते पत्रे होलिकोत्सवस्य वर्णनं करोति। तस्य पत्रं मञ्जूषायाः उचितैः पदैः सम्पूर्य पुनर्लिखतु भवान् – (4 x 10 = 5)

राजकीय महाविद्यालय:
(i) ………………
दिनाङ्कः 15.08.20…..

प्रियमित्र राकेश!
(ii) ………………..
अत्र कुशलं तत्रास्तु। (iii) ……………. ” सम्प्राप्य मम मन: अतीव प्रसन्नतामनुभवति। अद्य होलिकायाः पर्व विद्यते। मम (iv) ………………. हर्षोल्लसितानि होलिका-दहनकायें संलग्नानि सन्ति। भवान् जानाति एव भारतीयेषु (v) …………. होलिका नाम उत्सवः प्रमुखः अस्ति। सर्वे जनाः गायन्ति नृत्यन्ति च, परस्परं च कुंकुम (गुलाल) मर्दयन्ति। फाल्गुनमासस्य (vi) ………………” अयमुत्सवः भवति। कथ्यते यत् अस्मिन् दिने भगवान् नरसिंहः (vii) ……………. अनाशयत्। प्राचीने काले होलकैः अर्धपक्वान्नैः यज्ञं कृत्वा अस्माकं (viii) ………….. होलिकोत्सवमकुर्वन्। एवम् अनेन पर्वणा सर्वत्र उल्लासस्य स्नेहस्य च प्रसारः भवति। सर्वेभ्यः (ix) ………….. यथायोग्यम् नमः।

भवत्क: प्रियसुहृद्
(x) …………

मञ्जूषा – हिरण्यकशिपुम्, उत्सवेषु, चण्डीगढ़तः, प्रमोद कुमारः, पूर्वजाः, भवत्पत्रं, पूर्णिमायाम्, गृहवासिभ्यः, मित्राणि, नमस्ते।
उत्तर:
(i) चण्डीगढ़तः (ii) नमस्ते (iii) भवत्पत्रं (iv) मित्राणि (v) उत्सवेषु (vi) पूर्णिमायाम् (vii) हिरण्यकशिपुम् (vii) पूर्वजाः (ix) गृहवासिभ्यः (x) प्रमोद कुमारः

5. जयपुरतः सुधीरः पितृमहोदयाय संस्कृतस्य लाभान् वर्णयन् एकं पत्रं लिखति। मञ्जूषायाः पदानि नीत्वा तत् पत्रं सम्यक्तया सम्पूरयतु भवान्  -(1/2 x 10 = 5)

जयपुरतः
दिनाङ्कः 20.05.20…..

पूज्याः (i) ………… .
सादरं प्रणामम्।
भवतः स्नेहपत्रेण (ii) …………. ज्ञात्वा प्रमुदितोऽस्मि। संस्कृतस्य के लाभा: सन्ति इति भवन्तः ज्ञातुमिच्छन्ति। अतः मया निवेद्यते। संस्कृतम् अस्माकं प्राचीना (iii) …………. वर्तते। अस्माकं संस्कृतिः अस्यामेव सुरक्षिता अस्ति। यः संस्कृतं न जानाति सः भारतं (iv) ………………… संस्कृतिं चापि ज्ञातुं न शक्नोति। अस्माकं देशस्य सर्वासां (v) ……………. इयमेव जननी। विश्वे अन्याः अपि भाषाः संस्कृत-प्रभाविताः सन्ति। बहुविधभाषाज्ञाानाय (vi) …………. महती आवश्यकता अस्ति। एवं संस्कृतस्य धार्मिकसांस्कृतिक-साहित्यिक दृष्ट्या परम (vii) ……………” अस्ति। मातुः चरणकमलयो: मे सादरं (viii)…………. “। भ्रातृभ्यः स्नेहः (xi)……………….. ।

(x) ………………… सुतः
सुधीरः

मजूषा – प्रणामम्, भवदीयः, पितृपादाः, भाषा, कथनीयः, प्रान्तीयभाषाणाम्, कुशलतां, भारतीयां, महत्त्वम्, संस्कृतस्य।
उत्तर:
(i) पितृपादाः, (ii) कुशलता, (iii) भाषा, (iv) भारतीयां, (v) प्रान्तीयभाषाणाम्।, (vi) संस्कृतस्य, (vii) महत्त्वम्, (viii) प्रणामम्, (ix) कथनीयः, (x) भवदीयः।

अभ्यासार्थ

1. विद्यालयात् दिनद्वयावकाशार्थं प्रार्थनापत्रम् दातुं भवान् कृष्णः इच्छति। एतदर्थं मजूषायाः समुचितैः पदैः । रिक्तस्थानानि पूरयन् इदं पत्रं पुनर्लिखत। (1/2 x 10 = 5)
सेवायाम्,
श्रीमन् मुख्याध्यापक (i) ………… ,
क.ख.ग. विद्यालयः,
(ii) …………
मान्यवराः,
सविनयं निवेद्यते यत् (iii) ……………….. मासस्य पञ्चमे दिनाङ्के मम भगिन्याः विवाहः (iv) ………….. सम्पत्स्य ते। विवाहतिथेः एकदिन-पूर्वमेव मया तत्र प्राप्तव्यम्। अतः (v) ………….. अवकाशं प्रदाय (vi) ………….. भवान् इति मदीया (vii)
दिनाङ्कः 11.11.20…..

(viii) ……………. शिष्यः ,
(ix) ………….
कक्षा (x) ……………..

मञ्जूषा – आगामी, फरीदाबादे, महोदय, अनुगृह्णातु, कृष्णः, प्रार्थना, नवमी, दिनद्वयस्य, कर्णपुरम्, भवदीयः।

2. भवान् वाराणस्यां स्थितः उमेशः अस्ति। भवतः मित्रं सोमेन्द्रः प्रयागे वसति। सः नवम् कक्षायां प्रथमश्रेण्याम् उत्तीर्णः। मञ्जूषायाः सहायतया तं प्रति वर्धापनं पत्रं लिखत, भवान्। (1/2 x 10 = 5)

लक्ष्मीनारायण संस्कृतविद्यालयः,
(i) ………….
दिनाङ्कः 02.02.20….

प्रिय मित्र (ii) ………….. !
नमस्ते। अत्र कुशलं (iii) …………… भवतः पत्रं पठित्वा ज्ञातं यत् भवान् (ii) …………… प्रथम स्थान प्राप्तवान्। इदं (v) ……………. मम चित्तं प्रफुल्लितं जातम् (vi) ………………… एतत् सर्वं तव सततपरिश्रमस्य एव फलम् अस्ति। मम गृहस्य सर्वेषाम् (vii) …………….. पक्षतः भवते वर्धापनानि। भवान् उत्तरोत्तरं सफलता प्राप्नोतु एषा अस्माकं शुभकामना। मातृपितृचरणेषु (vii) ……………. प्रणामाः। (ix) स्नेहराशिः।

भवतः (x) …………..
उमेशः

मञ्जूषा – वाराणसीतः, मित्रवर्य!, तत्रास्तु, सुहृद्, मम, ज्ञात्वा, परीक्षायाम्, सदस्यानाम्, अनुजाय, सोमेन्द्र।

3. भवतः नाम पुनीतः। ओडिशाप्रदेशस्य कृष्णनगरस्य च वासी। भवतः मित्रं सोमेशः गुर्जरप्रदेशस्य भूकम्पपीडितानां। सहायतार्थं भुजनगरं गच्छति। भवान् अपि भूकम्पपीडितान् सहायतां कर्तुमिच्छति। एतदर्थम् अधोलिखिते पत्रे रिक्तस्थानानां पूर्तिः मञ्जूषायाः उपयुक्त-शब्द-चयनेन कुरुत। (1/2 x 10 = 5)

(i) ………….
कृष्णनगरम्
दिनाङ्कः 02.02.20…..

प्रिय (ii) …………..
नमस्ते।
मया ……….. (iii) ……….. ज्ञातं यत् भवान् गुर्जरप्रदेशस्य (iv) ………….. सहायतार्थं भुजनगरं गन्तुम् इच्छति, ट्रकयानेन च शिविर-सामग्री भोज्यसामग्रीमपि (v) ……………. कृपया मम योगदानम् अपि (vi) …………….. अहम् एकत्रीकृतानि पञ्चसहस्त्रं रुप्यकाणि अपि च भोज्यपदार्थान् (vii) …………… शुभाः सन्तु (viii) ………..” पन्थानः। (ix) …………….. मे प्रणामाञ्जलिम् निवेदयतु।

भवतः (x) …………… ,
पुनीत:

वेष्टनम्
श्री सोमेशः
44, लज्जापुरम्, दिल्ली-110052
मञ्जूषा – पितृचरणयोः भूकम्पपीडितानाम्, स्वीकरोतु, ओडिशातः, नेष्यति, युष्माकम्, स्वमात्रा, अभिन्नमित्रम्, प्रेषयिष्यामि, सोमेश।

4. भवत्याः नाम लतिका। भवती ‘सुरवाणीसन्देशः’ इति पत्रिकां पठति। ग्राहकशुल्के समाप्ते सति अग्रिमवर्षार्थं शुल्कप्रेषणाय अत्रे लिखिते पत्रे रिक्तस्थानपूर्तिः क्रियताम्। सहायतार्थे शब्दाः मञ्जूषायां प्रदत्ताः। (1/2 x 10 = 5)

88, आदर्शनगरम्,
दिल्ली-110033
दिनाङ्कः 11.12.20…..

(i) ……………… सम्पादकमहोदय,
सादरं (ii) ………….
अहम् ‘सुरवाणीसन्देशः’ इति (iii) …………….. नियमिता पाठिका अस्मि। मम (iv) …………… अस्य वर्षस्य दिसम्बरमासे समाप्तम् भवति। अतः अनेन पत्रेण (v) ………………… कं ग्राहकशुल्कं 110/- रुप्यकाणि स्टेट बैंक ऑफ इण्डिया’ इति द्वारा (vi) ………….. बैंक ड्राफ्ट संख्या 40060,8/12/20… दिनाङ्कितं (vii) …………… करोमि। कृपया प्राप्तिपत्रं (viii)……………. अनुगृहीतां कुर्वन्तु।
(ix) ………………..

(x) ………….., संस्कृतोपासिका,
लतिका

मञ्जूषा – पत्रिकायाः, सधन्यवादम्, सार्धम्, आदरणीय, संलग्नम्, ग्राहकशुल्कम्, भवदीया, प्रेषयित्वा, वन्दे, प्रदेयम्।

5. भवान् दिनेशचन्द्रः अस्ति। विदेशस्थाय पत्रमित्राय मैत्री-सम्बन्ध-स्थापना-विषयकं इदं पत्रम् मञ्जूषायाः उचितैः पदैः पूरयित्वा उत्तरपुस्तिकायां पुनर्लिखतु। (1/2 x 10 = 5)

10-ए, (i) ………….
विश्वविद्यालय परिसरः,
पटियालानगरम्।
तिथि: 16.03.20….

प्रिय महोदय,
‘दि हिन्दुस्तान टाइम्स’ पत्रेण मया भवदीयं नाम प्राप्तम् (ii) ……………… प्राप्तः। यथा आंग्ल-साहित्यस्य (iii) ……………… भवदीया विशिष्टा प्रवृत्तिः विद्यते तथैव मम अपि संस्कृतसाहित्यस्य अध्ययनाध्यापनविषयिकी (iv) ………….. अस्ति। नूतनेषु प्रकानेषु अपि अहं भवानिव नित्यम् (v) …………. तिष्ठामि। अहम् अनेकैः प्रकारैः भवता सह (vi) …………… इति विचार्य भवता सह पत्रमैत्रीं विधातुं मम प्रवृत्ति सञ्जाता। आशासे परस्परं (vii) ………….. अस्माकं मैत्री उत्तरोत्तरं वृद्धिं यास्यति। (viii) …………. ।

(ix) ………….. ,
(x) ……………

मञ्जूषा- उत्कण्ठितः, दिनेशचन्द्रः, परिचयश्चापि, प्रतापभवनम्, भवत्सुहृद्, सधन्यवादम्, पत्राचारेण, अनुगुण:,
अध्ययनाध्यापने, अभिरुचिः।

6. भवान् रामाश्रयः नामधेयोऽस्ति। ‘धनलिप्सा कष्टदायिनी’ इति विषये स्वमित्राय धर्मपालाय लिखितम् इदं स्वपत्रम् उचितैः पदैः भवान् उत्तरपुस्तिकांयां पुनर्लिखतु। सहायतायै मञ्जूषायां शब्दाः दत्ताः। (1/2 x 10 = 5)

(i) ………………..
प्रयागनगरम्
तिथि: 20.06.20…..

प्रियमित्र (ii) …………….
सप्रेम नमः।
तव पत्रम् अद्यैव अधिगतम्। धर्मम् अधर्मम् अविगण्य भवान् (iii) …………… धनोपार्जने व्यापृतोऽस्ति इति विदित्वा अहम् अमन्दं (iv) …………… अनुभवामि। भगवत्कृपया (v) …………. गृहे कस्यापि पदार्थस्य न्यूनता नास्ति। अधुना तु तव (vi) ……………… धनम् उपार्जयति। अतः मम प्रार्थना अस्ति यत् त्वम् अतिरिक्तं समयं (vii) …………….. नियोजय, येन भवदीयं (viii) ……………….” सुखमयं स्यात्। भवान् स्वयमेव बुद्धिमान् अस्ति। (ix) …………… किम्?

भवदीयं मित्रम्,
(x) ………………

मजूषा – समाजकार्येषु, भाविजीवन, धर्मपाल, अधिकलेखनात्, 30 अलकापुरी, रामाश्रयः, पुत्रोऽपि, भवदीये, दिवानिशं, दु:खम्।

7. भवान् रामजन्मः विदेशगतं मित्रं प्रति राष्ट्रियप्रेमविषयकं पत्रम् लेखितुम् इच्छति। अत्र अधस्तात् मञ्जूषायां लिखितान् शब्दान् नीत्वा पत्रं सम्पूरयन् पुनर्लिखतु। (1/2 x 10 = 5)

20, बल्लीमारान्,
चावड़ी बाजार,
दिल्ली।
तिथि: 15.08.20……

(i) …………. स्वदेश,

सप्रेम नमस्कारम्।
अत्र कुशलं (ii) ……………. । अमेरिकादेशे निवसन् अपि भवान् (iii) …………… भारतीयानां संघटनां विधातुं कृतप्रयत्नोऽस्ति इति विदित्वा मम (iv) ……………. अतीव प्रसीदति। अधुना तु ये जनाः विदेशान् गच्छन्ति ते स्वदेश विस्मरन्ति इति अतीव दु:खावहः। विदेशगतेषु जनेषु (v) ………….. अभिरुचिः नित्यं वर्धेत इति लक्ष्य (vi)…………… समक्षं दृष्ट्वा अतीव सन्तोष: जायते। आशासे यद् विदेशगतेषु जनेषु (vii) …………….. न भवेत्। इति भावनां भवान् दृढीकरिष्यति।
(viii) ……………..

भवदीयं (ix) ………….
(x) ………

मञ्जूषा – तत्रस्थानां, प्रियमित्र, प्रियमित्रम्, चेतः, रामजन्म, तत्रास्तु, युष्माकं, निजराष्ट्रहितम्, सधन्यवादम्, भारतीयसंस्काराणाम।

8. आगरा निवासी भवान् परमानन्दः अस्ति। दीपमालाविषये स्व मित्रं शङ्करं प्रति लिखितम् इदं पत्रं भवान् मञ्जूषायाः समुचितान् शब्दान् नीत्वा सार्थकरूपेण सम्पूरयन् पुनर्लिखतु। (1/2 x 10 = 5)

केशवकुञ्जः,
(i) ………….
दिनाङ्कः 27.04.20….

प्रियमित्र (ii) ……………
सप्रेम नमोनमः।।
अत्र कुशलं तत्रास्तु। अस्मिन् वर्षे मया (iii) ……………… पारिवारिकजनानां मध्ये स्थित्वा दीपमालिकोत्सवः मानित:। स्वभ्रातृभिः भगिनीभिः सह मिलित्वा (iv) ……………. दीपका: पङ्कितशः कृत्वा प्रदीप्ता:। क्वचिद् विविधाकाराः बलभाः, क्वचित् च (v) ……….. संस्थिताः। रात्रौ (vi) ………….. अपि विहितम्। मम मात्रा गृहे विविधानि मिष्टान्ननि निर्मितानि। अस्माभिः स्वयमपि तस्य आस्वादनं कृतं, मित्रेभ्यः, (vii) ……………… तस्य वितरणं कृतम्। अपूर्वेयं (viii) ………… शासे भवताऽपि दीपमालिकोत्सवः महतोत्साहन मानित: भवेत्। (ix) …………… सहितम्।

(x) …………..
परमानन्दः

मञ्जूषा – लक्ष्मी पूजनम्, स्मृतिः, शंकर, बन्धुबान्धवेभ्योऽपि, चतु:वर्षानन्तरं, न असंख्यकाः, धन्यवादेन, आगरा-नगरम, मोमवर्तिकाः भवदीयं मित्रम्।

9. भवान् संजीवः स्वमित्राय एशियाडक्रीडाविषयकं पत्रम् लिखति। तस्मिन् पत्रे क्रीडायाः वर्णनं करोति। भवान्। स्वपत्रं मञ्जूषायाः सहायतां गृहीत्वा पुनर्लिखतु। (1/2 x 10 = 5)

परीक्षासदनम्।
दिनाङ्कः 20.09.20…..

प्रियमित्र राजवीर,
सस्नेह (i) …………..

भवान् सम्यक् (ii) …………… एव यद् त्रयोविंशतिवर्षपूर्वं भारतदेशे नवम्-एशियाड-क्रीडा (iii) …………… सम्पन्ना आसीत् , तत्र च एकविशतिः क्रीडाः क्रीडिताः। तासु क्रीडासु (iv) ……………. प्रतियोगिता मह्यम् अतिशयरुचिकरा आसीत्। भारतदेशः एतस्यां क्रीडायां त्रीन् स्वर्णपदकान् एकं (v) ………….” एकं च रजतपदकमपि जितवान्। भारतीयाः अश्वारोहिणः अतीव उत्साहवन्तः आसन्  च वायुना सह आकाशे (vi) ………….. प्रतीयन्ते स्म। अद्यापि अहं तद् दृश्यम् अधुनैव (vii)”………….” इव अनुभवामि।।
(viii) ……………….. सादरं नमः ।

(ix) ………….. अभिन्नहृदयः,
(x) …………..

मञ्जूषा – पितृभ्याम्, घटमानम्, महोत्सवः, जानाति, संजीवः, अश्वारोहणधावन, तव, नमस्कारम्, उड्डीयमानाः, कांस्यपदकम्।

10. मित्राय भगिनीविवाहस्य निमंत्रणपत्रम् भवान् विनोदः प्रयोगात् लेखितुमिच्छति। अतः मञ्जूषायाः उचितैः पदैः रिक्तस्थानानि पूरयन् पत्रस्य पूर्तिं कृत्वा पत्रं पुनर्लिखतु भवान्। (4 x 10 = 5)

938, सेक्टर-4,
अरबन इस्टेट,
(i) ………….
तिथि: 20.07.20…..

(ii) ……………. राहुल,
सप्रेम नमोनमः।
अत्र कुशलं तत्रास्तु। इदं (iii) …………… वृत्तं भवन्तं सूचयित्वा अहम् अतीव आनन्दम् अनुभवामि यत् मम भगिन्याः विवाहः (iv) ………….. दशम्यां तारिकायां, बुधवासरे, निश्चितः जातः। वरयात्रा (v)………….. आगमिष्यति। अहं त्वां प्रेमपूर्वकं पूर्वतः एव ज्ञापयामि येन त्वम् अत्र (vi) …………… पूर्वतः एव प्राप्तः स्याः। भवता पितृभ्यां सह अत्र अवश्यमेव आगन्तव्यम्। भवतां (vii) …………… सङ्गतिं साहाय्यं च अहं कामये। आदरणीयाभ्यां (viii) …………. सस्नेह नमोनमः। तव पत्रोत्तरं (ix) ……………..

भवत्सुहृद्,
(x) …………….

मञ्जूषा – स्निग्धा, प्रीतिदायकं, विनोदः, त्रिचतुर्दिनानि, प्रियमित्र, प्रयागम्, पितृभ्याम्, लखनऊ नगरात्, प्रतीक्षमाणः, अग्रिममासस्य।

11. भवतः नाम राकेशः अस्ति। पितृनिधनशोकग्रस्तं स्वमित्रं दिनेशं प्रति लिखितमिदं सान्त्वना पत्रम् मञ्जूषायाः समुचितपदैः पूरयित्वा पुनर्लिखतु। (1/2 x 10 = 5)

(i) ……………… छात्रावासः
हमीरपुरम्।
दिनाङ्कः 11.10.20….

(ii) ………. दिनेश,

नमोनमः। तव पत्रे (iii) …………….. निधनविषयिकीं सूचनाम् अधिगम्य मम हृदये (iv) ……………. इव अभूत्। तव उपरि अयम् कीदृशः (v) ………………. ” प्रहारः विधातुः? भवान् न केवलम् (vi) ………….. एव, अपितु मातरमपि समाश्वासयतु। शोकेन रोदनेन च न किमपि (vii) ……………. । भगवान् भवद्भ्यः दु:खसहनक्षमता (viii) ………………. इति (ix) ………….. ।

भवदीयं मित्रम्,
(x) ………….

मञ्जूषा – वज्रपात:, प्रार्थना, श्रीराम, आत्मानम्, प्रिय मित्र, पूज्यपितृपादानां, मार्मिकः, सिध्यति, राकेशः, दद्यात्।

12. भवान् राकेशः पर्वतयात्रा निमंत्रण-विषयकं स्वमित्रं प्रति एकं पत्रम् लेखितुमिच्छति। भवान् तत्पत्रं अधोलिखितायाः मञ्जूषायाः उचितान् पदान् नीत्वा रिक्तस्थानानि पूरयन् पुनर्लिखत। (1/2 x 10 = 5)

(i) ………
इलाहाबादम्
दिनाङ्कः 03.09.20…..

(ii) ………………
सप्रेम नमोनमः।
अत्र (iii) ………………. तत्रास्तु। अप्रैलमासस्य (iv) …………. तिथौ अस्माकं परीक्षा समाप्ता (v) …………….. तदनन्तरम् (vi) …………….. पर्वतीयभ्रमणम् अस्माकं कृते आयोजितम्। अयम् (vii) …………. अतीव शिक्षाप्रदः भविष्यति। अस्मिन् अवसरे वयम् सर्वे (viii) …………….. सङ्गतिम् अपि कामयामहे। अहम् (ix) …………….. प्रतीक्षा करिष्यामि।

भवदीयं मित्रम्,
(x) ………..

मञ्जूषा – प्रियहर्ष, राकेश:, प्रयाग भवनम्, भवताम्, कुशलम्. भविष्यति, पञ्चम्याम् कार्यक्रमः, तव, पञ्चदिनपरिमितम्।।

13. स्वविद्यालयस्य वर्णनं कुर्वन्तः मित्रं प्रति लिखिते अस्मिन् पत्रे रिक्तस्थानानि मञ्जूषायां प्रदत्तपदानां सहायतया पूरयत। (1/2 x 10 = 5)

(i) ……………
तिथि: 20.12.20…..
प्रिय (ii) ………… !

भवत: पत्रम् प्राप्तम्। अहम् अधुना स्वविद्यालयस्य (iv) …………….. कर्तुम् इच्छामि। मम (v) …………….. अतीव (vi) …………… अस्ति। मम विद्यालये विशालं (vii) …………….. समृद्धाः प्रयोगशाला:, सुन्दरः (viii) ………….. च सन्ति। उपप्रधानाचार्य: अतीव कर्मठ: (ix) ………………. च अस्ति । अस्माकम् (x) ………….. मनोयोगेन पाठयन्ति। सर्वे छात्राः अपि योग्या: सन्ति। विस्तरेण पुन: लेखिष्यामि।

तव मित्रम्,
क.ख.ग.

मञ्जूषा – वर्णनं, नमस्ते, क्रीडाक्षेत्रम्, विद्यालयः, शोभन:, पुस्तकालयः, सद्व्यवहारशीलः, परीक्षाभवनम्, वयस्य, अध्यापकाः

14. मजूषायां प्रदत्तपदानां सहायतया शुल्कक्षमार्थं प्रधानाचार्याय लिखितम् प्रार्थनापत्रं पूरयते। (1/2 x 10 = 5)
सेवायाम्,
(i) ……………. प्राचार्याः,
क.ख.ग. विद्यालयः, जयपुरम्।
(ii) …………..
सविनयम् निवेदनम् अस्ति यत् मम पिता एकस्मिन् (iii) ……………. लिपिकः अस्ति। तस्य परिमिते वेतने परिवारस्य निर्वाहः (iv) ………… क्रियते। विद्यालयस्य शुल्कप्रदानं तु असम्भवम् एव। (v) …………….. मम अध्ययने (vi) …………….. न स्यात् अत: मम (vii) ………….. क्षमां कृत्वा अनुग्रहं कुर्वन्तु भवन्तः। (viii) ………..

भवताम् (ix)…………….. ,

तिथि: 07.02.20….

अ.ब.स.
(x) …………..

मञ्जूषा – शुल्कम्, कठिनतया, सधन्यवादम्, महोदयाः, आज्ञाकारी-शिष्यः, व्यवधानं, कार्यालये, नवमी श्रेणी, धनाभावे, मान्याः ।

15. प्रधानाचार्यं प्रति शुल्क क्षमापनार्थं लिखितेऽस्मिन् प्रार्थनापत्रे रिक्तस्थानानि मञ्जूषायां प्रदत्तपदानां सहायतया पूरयत। (4 x 10 = 5)
सेवायाम्, प्रधानाचार्य (i) …………… ! राजकीय सर्वोदयः विद्यालयः, दिल्ली। सविनयं निवेदनम् अस्ति यत् (i) ……………. पिता दिल्ली सर्वकारे एक: चतुर्थश्रेणी (iii) …………… अस्ति। तस्य मासिकः आय: अतीव (iv) …………….. अस्ति। येन परिवारस्य (v) ………….. काठिन्येन भवति। मम एरिवारे माता, पिता द्वौ भ्रातरौ (vi) …………. च भगिनी इति पञ्च (vii) सन्ति। अतः अहम् भवन्तम् (viii) ……………… यत् मम (ix) …………… क्षमापयतु भवान्।
दिनाङ्कः 15.03.20…..

भवदीयः (x) ………….. .
मानक:

मजूषा – अध्ययनशुल्कं, न्यूनः, मम, एका, शिष्य: निवेदयामि, कर्मचारी, सदस्याः, निर्वाहः, महोदय।

NCERT Solutions for Class 12 Sanskrit

Filed Under: CBSE Tagged With: CBSE Class 12 Sanskrit पत्र-लेखनम्

LearnCBSE Sample Papers
  • Factoring Calculator
  • Rational Numbers
  • CGPA Calculator
  • TOP Universities in India
  • TOP Engineering Colleges in India
  • TOP Pharmacy Colleges in India
  • Coding for Kids
  • Math Riddles for Kids with Answers
  • General Knowledge for Kids
  • General Knowledge
  • Scholarships for Students
  • NSP - National Scholarip Portal
  • Class 12 Maths NCERT Solutions
  • Class 11 Maths NCERT Solutions
  • NCERT Solutions for Class 10 Maths
  • NCERT Solutions for Class 9 Maths
  • NCERT Solutions for Class 8 Maths
  • NCERT Solutions for Class 7 Maths
  • NCERT Solutions for Class 6 Maths
  • NCERT Solutions for Class 6 Science
  • NCERT Solutions for Class 7 Science
  • NCERT Solutions for Class 8 Science
  • NCERT Solutions for Class 9 Science
  • NCERT Solutions for Class 10 Science
  • NCERT Solutions for Class 11 Physics
  • NCERT Solutions for Class 11 Chemistry
  • NCERT Solutions for Class 12 Physics
  • NCERT Solutions for Class 12 Chemistry
  • NCERT Solutions for Class 10 Science Chapter 1
  • NCERT Solutions for Class 10 Science Chapter 2
  • Metals and Nonmetals Class 10
  • carbon and its compounds class 10
  • Periodic Classification of Elements Class 10
  • Life Process Class 10
  • NCERT Solutions for Class 10 Science Chapter 7
  • NCERT Solutions for Class 10 Science Chapter 8
  • NCERT Solutions for Class 10 Science Chapter 9
  • NCERT Solutions for Class 10 Science Chapter 10
  • NCERT Solutions for Class 10 Science Chapter 11
  • NCERT Solutions for Class 10 Science Chapter 12
  • NCERT Solutions for Class 10 Science Chapter 13
  • NCERT Solutions for Class 10 Science Chapter 14
  • NCERT Solutions for Class 10 Science Chapter 15
  • NCERT Solutions for Class 10 Science Chapter 16

Free Resources

RD Sharma Class 12 Solutions RD Sharma Class 11
RD Sharma Class 10 RD Sharma Class 9
RD Sharma Class 8 RD Sharma Class 7
CBSE Previous Year Question Papers Class 12 CBSE Previous Year Question Papers Class 10
NCERT Books Maths Formulas
CBSE Sample Papers Vedic Maths

 

NCERT Solutions

NCERT Solutions for Class 10
NCERT Solutions for Class 9
NCERT Solutions for Class 8
NCERT Solutions for Class 7
NCERT Solutions for Class 6
NCERT Solutions for Class 5
NCERT Solutions for Class 4
NCERT Solutions for Class 3
NCERT Solutions for Class 2
NCERT Solutions for Class 1

Quick Resources

English Grammar Hindi Grammar
Textbook Solutions Maths NCERT Solutions
Science NCERT Solutions Social Science NCERT Solutions
English Solutions Hindi NCERT Solutions
NCERT Exemplar Problems Engineering Entrance Exams
Like us on Facebook Follow us on Twitter
Watch Youtube Videos NCERT Solutions App