NCERT Solutions for Class 8 Sanskrit Chapter 13 पत्रलेखनम्र
प्रश्न: 1.
मञ्जूषातः उचितं पंद चित्वा अधोदत्तेषु पत्रेषु, रिक्तस्थानपूर्ति कुरुत-(मञ्जूषा से उचित पद चुनकर निम्नलिखित पत्रों में रिक्तस्थानपूर्ति कीजिए-)
प्रश्न 1.
मित्रं प्रति नववर्षस्य शुभकामनाः
ए-गोविंदपुरी
नव दिल्ली
दिनाङ्क : X.X.2017
प्रिय मित्र अर्णव
……………………. नमस्ते
अत्र सर्वविधं ……………………. । तत्रापि अस्तु।
अग्रिमे सप्ताहे ……………………. शुभारम्भः भविष्यति। एतस्मिन् ……………………. तुभ्यम् शुभकामनाः प्रेषयामि। गृहे सर्वेभ्यः मम नववर्षस्य ……………………. ददातु। ……………………. मंगलमयं भवतु।
अग्रजेभ्यः सादरं प्रणामाः, ……………………. स्नेहराशिः।
भवदीयम् …………………….
राकेशः
| नववर्षस्य,    अनुजेभ्यः      नववर्षम्,    अभिन्नमित्रम्; कुशलम्, सस्नेहम्, अवसरे, हार्दिक-शुभाशंसाः | 
उत्तरम्:
सस्नेहम्, कुशलम्, नववर्षस्य, अवसरे, हार्दिक शुभाशंसाः, नववर्षम्, अनुजेभ्यः, अभिन्नमित्रम्।
प्रश्न 2.
भगिनीं प्रति संस्कृतदिवस-समारोहस्य निवेदनम्
ई-217, ग्रेटर कैलाश,
नव दिल्ली
……………………. : X.X.2017
प्रिय …………………….
सादरं नमस्कारः
अहम्-भवत्यै इदम् निवेदयितुम् इच्छामि यत् अस्माकं विद्यालये ……………………. अभवत्। एतस्मिन् अवसरे ……………………. आयोजिता। इदं ज्ञात्वा भवती ……………………. अनुभविष्यति यद् अहं प्रतियोगितायां प्रथमं ……………………. अविन्दम्।।
अन्यत् सर्वं …………………….। शेषं पुन: लेखिष्यामि।
भवदीयः …………
मयंकः
| पुरस्कारम्,    भगिनि,     श्लोकोच्चारण-प्रतियोगिता,    कुशलम् संस्कृतदिवस समारोहः, अनुजः, दिनाङ्कः, हर्षम् | 
उत्तरम्:
दिनाङ्कः भगिनि, संस्कृतदिवस-समारोहः, श्लोकोच्चारण-प्रतियोगिता, हर्षम्, पुरस्कारम्, कुशलम्, अनुजः।
प्रश्न 3.
पितरम् प्रति रूप्यकयाचनार्थं पत्रम्
चिन्मयः छात्रावासः
कुरुक्षेत्रम्
दिनाङ्क : X.X.2017
आदरणीयाः पितृमहाभागा:
……………………. प्रणामाः,
अहम् अत्र ……………………. अस्मि। आशा अस्ति तत्रापि कुशलं भवेत्। मम प्रथमसत्रीया ……………………. अद्यैव समाप्ता। मम उत्तरपत्राणि ……………………. अभवन्। परीक्षाफलं सप्ताहानन्तरम् आगमिष्यति। विद्यालयेन एकस्याः ……………………. आयोजनं कृतम्। वयम् । ……………………. द्रष्टुम् अमृतसरनगरं गमिष्यामः। चत्वारः ……………………. चापि अस्माभिः सह गमिष्यन्ति।
एतदर्थं ……………………. रुपयकाणां पञ्चशतम् प्रेषयतु भवान्। मातृचरणयोः मम ……………………. कथनीयाः। अनुजाय स्नेहराशिः।
भवदीयः …………………….
सौरभः
| कृपया,       शोभनानि,         सकुशलः,         प्रणामाः,         प्रियपुत्रः,          सादरम्, शैक्षिकयात्रायाः, अध्यापकाः, परीक्षा, स्वर्णमन्दिरम् । | 
उत्तरम्:
सादरम्, सकुशल: परीक्षा, शोभनानि, शैक्षिकयात्रायाः स्वर्णमन्दिरम्, अध्यापकाः, कृपया, प्रणामाः, प्रियपुत्रः। 232 संस्कृत-VIII
प्रश्न 4.
समाजसेवार्थं ग्रामगमनं निवेदयितुम् मातरं प्रति पत्रम्।
छात्रावासः
नव दिल्ली
दिनाङ्क : X.X.2017
पूज्याः मातृचरणा:
……………………. प्रणतिः
अत्र ……………………. तत्रास्तु।
आगामिनि शरदवकाशे अहं ……………………. आगन्तुम् न शक्नोमि। यतो हि विद्यालयस्य समाजसेवासमितेः ……………………. ग्राम-विकास-योजना कार्यस्य कृते ……………………. गच्छन्ति। अहमपि तैः ……………………. गमिष्यामि। ग्रामसेवा-कार्यं ……………………. अतीव रोचते।
……………………. मम प्रणामाः। शेषं पुनः …………………….।
भवदीयः …………………….
अनरागः
| सह,            पितृचरणयोः,           लेखिष्यामि,             पुत्रः,            कुशलम् । सादरम्, मह्यम, सदस्याः , गृहम्, रामपुर-ग्रामम् । | 
उत्तरम्:
सादरम्, कुशलम्, गृहम्, सदस्याः , रामपुर-ग्रामम्, सह, मह्यम्, पितृचरणयोः, लेखिष्यामि, पुत्रः।
प्रश्न 5.
अवकाश-याचनार्थं प्रधानाचार्य प्रति प्रार्थनापत्रम्
श्रीमन्तः प्रधानाचार्य महोदयाः
केन्द्रीय विद्यालयः
जनकपुरी
नव दिल्ली
……………………. महोदया:
विषयः अवकाश-याचनार्थं प्रधानाचार्यं प्रति प्रार्थनापत्रम्।
सविनयं ……………………. इदम् अस्ति यत् गतदिवसात् अहं …………………….: ग्रस्तः अस्मि। अत: ……………………. आगन्तुम् असमर्थः। एतदर्थं कृपया मह्यम् दिनद्वयस्य ……………………. ददातु भवान् इति …………………….।
भवदीयः आज्ञाकारी …………………….
दिनाङ्क : 12.10.2017
अनुक्रमाङ्क : 35
अष्टमी कक्षा।
| शिष्यः,       अवकाशम्,          ज्वरेण,             निवेदनम्, विद्यालयम्, आदरणीयाः, अमिताभः, प्रार्थना। | 
उत्तरम्:
आदरणीयाः, निवेदनम्, ज्वरेण, विद्यालयम्, अवकाशम्, प्रार्थना, शिष्यः, अमिताभः
More CBSE Class 8 Study Material
- Class 8 Maths NCERT Solutions
- NCERT Science Class 8 Solutions
- CBSE Class 8 Social Science Guide
- CBSE Class 8 English Textbook Solutions
- NCERT Solutions for Class 8 English Honeydew
- NCERT Solutions for Class 8 English It So Happened
- NCERT Hindi Solutions for Class 8
- Sanskrit Guide for Class 8 CBSE
- NCERT Solutions